Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.15 [2024/10/16 20:49] hostbg17.15 [2024/10/20 21:40] (目前版本) host
行 1: 行 1:
-अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् +<WRAP center box  >17 章 15  節</WRAP> 
 + 
 +अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् \\
 स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ १५ ॥ स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ १५ ॥
-anudvega-karaṁ vākyaṁ +>anudvega-karaṁ vākyaṁ 
-satyaṁ priya-hitaṁ ca yat +>satyaṁ priya-hitaṁ ca yat 
-svādhyāyābhyasanaṁ caiva +>svādhyāyābhyasanaṁ caiva 
-vāṅ-mayaṁ tapa ucyate+>vāṅ-mayaṁ tapa ucyate 
 == 字譯 == == 字譯 ==
 <fs medium>anudvega — 不攪動;karam — 產生;vākyam — 詞句;satyam — 真誠;priya — 親切;hitam — 有益;ca — 還有;yat — 那;svādhyāya — 吠陀研究;abhyasanam — 修習;ca — 還有;eva — 肯定地;vāṅmayaṁ — 聲音的;tapaḥ — 修行;ucyate — 據說。</fs> <fs medium>anudvega — 不攪動;karam — 產生;vākyam — 詞句;satyam — 真誠;priya — 親切;hitam — 有益;ca — 還有;yat — 那;svādhyāya — 吠陀研究;abhyasanam — 修習;ca — 還有;eva — 肯定地;vāṅmayaṁ — 聲音的;tapaḥ — 修行;ucyate — 據說。</fs>