Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg17.17 [2024/10/11 10:25] hostbg17.17 [2024/10/20 21:42] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >17 章 17 節</WRAP>
  
-श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।+श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।\\
 अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥ अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥
-śraddhayā parayā taptaṁ +>śraddhayā parayā taptaṁ 
-tapas tat tri-vidhaṁ naraiḥ +>tapas tat tri-vidhaṁ naraiḥ 
-aphalākāṅkṣibhir yuktaiḥ +>aphalākāṅkṣibhir yuktaiḥ 
-sāttvikaṁ paricakṣate +>sāttvikaṁ paricakṣate
-śraddhayā——以信心;parayā——超然的;taptam——執行;tapaḥ——苦行;tat——那;tri-vidham——三種;naraiḥ——人;aphala-ākāṅkṣibhiḥ——沒有成果的慾望;yuktaiḥ——從事於;sāttvikam——在良好型態中;pari-cakṣate——被稱為。  +
-17. 「這三重的苦行,屬於善良性質,而且由目的不在追求物質利益而是討好至尊主的人實踐。+
  
 == 字譯 == == 字譯 ==
 +śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。
 == 譯文 == == 譯文 ==
-== 要旨 ==+「這三重的苦行,屬於善良性質,而且由目的不在追求物質利益而是討好至尊主的人實踐。 
 + 
    
 <- bg17.16|上一節 ^ bg|目錄 ^ bg17.18|下一節 -> <- bg17.16|上一節 ^ bg|目錄 ^ bg17.18|下一節 ->