Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.17 [2024/10/16 20:52] hostbg17.17 [2024/10/20 21:42] (目前版本) host
行 1: 行 1:
-श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।+<WRAP center box  >17 章 17 節</WRAP> 
 + 
 +श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।\\
 अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥ अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥
-śraddhayā parayā taptaṁ +>śraddhayā parayā taptaṁ 
-tapas tat tri-vidhaṁ naraiḥ +>tapas tat tri-vidhaṁ naraiḥ 
-aphalākāṅkṣibhir yuktaiḥ +>aphalākāṅkṣibhir yuktaiḥ 
-sāttvikaṁ paricakṣate+>sāttvikaṁ paricakṣate 
 == 字譯 == == 字譯 ==
 śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。 śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。