Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.24 [2024/10/16 21:07] hostbg17.24 [2024/10/20 21:46] (目前版本) host
行 1: 行 1:
-तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया:+<WRAP center box  >17 章 24 節</WRAP> 
 + 
 +तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया:\\
 प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥ प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥ २४ ॥
-tasmād oṁ ity udāhṛtya +>tasmād oṁ ity udāhṛtya 
-yajña-dāna-tapaḥ-kriyāḥ +>yajña-dāna-tapaḥ-kriyāḥ 
-pravartante vidhānoktāḥ +>pravartante vidhānoktāḥ 
-satataṁ brahma-vādinām+>satataṁ brahma-vādinām 
 == 字譯 == == 字譯 ==
 <fs medium>tasmāt — 因此;om — 以「唵」開始;iti — 如此;udāhṛtya — 指出;yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;kriyāḥ — 執行;pravartante — 開始;vidhāna-uktāḥ — 根據經典的規限;satatam — 經常;brahma-vādinām — 超然主義者的。</fs> <fs medium>tasmāt — 因此;om — 以「唵」開始;iti — 如此;udāhṛtya — 指出;yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;kriyāḥ — 執行;pravartante — 開始;vidhāna-uktāḥ — 根據經典的規限;satatam — 經常;brahma-vādinām — 超然主義者的。</fs>