Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.25 [2024/10/16 21:08] hostbg17.25 [2024/10/20 21:47] (目前版本) host
行 1: 行 1:
-तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया:+<WRAP center box  >17 章 25 節</WRAP> 
 + 
 +तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया:\\
 दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्‌‍क्षिभि: ॥ २५ ॥ दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्‌‍क्षिभि: ॥ २५ ॥
-tad ity anabhisandhāya +>tad ity anabhisandhāya 
-phalaṁ yajña-tapaḥ-kriyāḥ +>phalaṁ yajña-tapaḥ-kriyāḥ 
-dāna-kriyāś ca vividhāḥ +>dāna-kriyāś ca vividhāḥ 
-kriyante mokṣa-kāṅkṣibhiḥ+>kriyante mokṣa-kāṅkṣibhiḥ 
 == 字譯 == == 字譯 ==
 <fs medium>tat——那;iti——他們;anabhisandhāya——沒有獲利性結果;phalam——祭祀犧牲的結果;yajña——祭祀;tapaḥ——懺悔;kriyāḥ——活動;dāna——佈施;kriyāḥ——活動;ca——還有;vividhāḥ——各種類的;kriyante——做妥;mokṣa-kāṅkṣibhiḥ——那些真正想得到解脫的人。</fs> <fs medium>tat——那;iti——他們;anabhisandhāya——沒有獲利性結果;phalam——祭祀犧牲的結果;yajña——祭祀;tapaḥ——懺悔;kriyāḥ——活動;dāna——佈施;kriyāḥ——活動;ca——還有;vividhāḥ——各種類的;kriyante——做妥;mokṣa-kāṅkṣibhiḥ——那些真正想得到解脫的人。</fs>