Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.26-27 [2024/10/16 21:10] hostbg17.26-27 [2024/10/20 21:48] (目前版本) host
行 1: 行 1:
-सद्भ‍ावे साधुभावे च सदित्येतत्प्रयुज्यते । +<WRAP center box  >17 章 26 - 27 節</WRAP> 
-प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥ २६ ॥ + 
-यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते ।+सद्भ‍ावे साधुभावे च सदित्येतत्प्रयुज्यते ।\\ 
 +प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥ २६ ॥\\ 
 +यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते ।\\
 कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥
-sad-bhāve sādhu-bhāve ca +>sad-bhāve sādhu-bhāve ca 
-sad ity etat prayujyate +>sad ity etat prayujyate 
-praśaste karmaṇi tathā +>praśaste karmaṇi tathā 
-sac-chabdaḥ pārtha yujyate +>sac-chabdaḥ pārtha yujyate 
-yajñe tapasi dāne ca + 
-sthitiḥ sad iti cocyate +>yajñe tapasi dāne ca 
-karma caiva tad-arthīyaṁ +>sthitiḥ sad iti cocyate 
-sad ity evābhidhīyate+>karma caiva tad-arthīyaṁ 
 +>sad ity evābhidhīyate 
 == 字譯 == == 字譯 ==
 <fs medium>sat-bhāve — 在至尊者的本性而言;sādhu-bhāve — 在奉獻的本性而言;ca — 還有;sat — 至尊者;iti — 如此;etat — 這;prayujyate — 被用到;praśaste — 真正的;karmaṇi — 活動;tathā — 還有;sat-śabdaḥ — 聲音;pārtha — 啊,彼利妲之子;yujyate — 被用到;yajñe — 祭祀犧牲;tapasi — 在懺悔中;dāne — 祭祀佈施;ca — 還有;sthitiḥ — 處於;sat — 至尊者;iti — 如此;ca — 還有;ucyate — 宣判的;karma — 工作;ca — 還有;eva — 肯定地;tat — 那;arthīyam — 為了;sat — 至尊者;iti — 如此;eva — 肯定地;abhidhīyate — 修習。</fs>  <fs medium>sat-bhāve — 在至尊者的本性而言;sādhu-bhāve — 在奉獻的本性而言;ca — 還有;sat — 至尊者;iti — 如此;etat — 這;prayujyate — 被用到;praśaste — 真正的;karmaṇi — 活動;tathā — 還有;sat-śabdaḥ — 聲音;pārtha — 啊,彼利妲之子;yujyate — 被用到;yajñe — 祭祀犧牲;tapasi — 在懺悔中;dāne — 祭祀佈施;ca — 還有;sthitiḥ — 處於;sat — 至尊者;iti — 如此;ca — 還有;ucyate — 宣判的;karma — 工作;ca — 還有;eva — 肯定地;tat — 那;arthīyam — 為了;sat — 至尊者;iti — 如此;eva — 肯定地;abhidhīyate — 修習。</fs>