Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.3 [2024/10/16 20:36] hostbg17.3 [2024/10/20 21:07] (目前版本) host
行 1: 行 1:
-सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।+<WRAP center box  >17 章 3 節</WRAP> 
 + 
 +सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।\\
 श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: ॥ ३ ॥ श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: ॥ ३ ॥
-sattvānurūpā sarvasya +>sattvānurūpā sarvasya 
-śraddhā bhavati bhārata +>śraddhā bhavati bhārata 
-śraddhā-mayo ’yaṁ puruṣo +>śraddhā-mayo ’yaṁ puruṣo 
-yo yac-chraddhaḥ sa eva saḥ+>yo yac-chraddhaḥ sa eva saḥ 
 == 字譯 == == 字譯 ==
 <fs medium>sattva-anurūpā — 根據生存;sarvasya — 每個人的;śraddhā — 信仰;bhavati — 成為;bhārata — 啊,伯拉達之子;śraddhā — 信仰;mayaḥ — 充滿;ayam — 這;puruṣaḥ — 生物體;yaḥ — 任何人;yat — 那;śraddhaḥ — 信仰;saḥ — 那;eva — 肯定地;saḥ — 他。</fs> <fs medium>sattva-anurūpā — 根據生存;sarvasya — 每個人的;śraddhā — 信仰;bhavati — 成為;bhārata — 啊,伯拉達之子;śraddhā — 信仰;mayaḥ — 充滿;ayam — 這;puruṣaḥ — 生物體;yaḥ — 任何人;yat — 那;śraddhaḥ — 信仰;saḥ — 那;eva — 肯定地;saḥ — 他。</fs>