Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.4 [2024/10/16 20:38] hostbg17.4 [2024/10/20 21:08] (目前版本) host
行 1: 行 1:
-यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसा:+<WRAP center box  >17 章 4 節</WRAP> 
 + 
 +यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसा:\\
 प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना: ॥ ४ ॥ प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना: ॥ ४ ॥
-yajante sāttvikā devān +>yajante sāttvikā devān 
-yakṣa-rakṣāṁsi rājasāḥ +>yakṣa-rakṣāṁsi rājasāḥ 
-pretān bhūta-gaṇāṁś cānye+>pretān bhūta-gaṇāṁś cānye
 yajante tāmasā janāḥ yajante tāmasā janāḥ
 +
 == 字譯 == == 字譯 ==
 <fs medium>yajante — 崇拜;sāttvikāḥ — 那些在良好型態中的人;devān — 半人神;yakṣa-rakṣāṁsi rājasāḥ — 那些在熱情型態中的人崇拜惡魔;pretān — 幽靈;bhūta-gaṇān — 鬼怪;ca anye — 及其它;yajante — 崇拜;tāmasāḥ — 在愚昧型態中;janāḥ — 人。</fs>  <fs medium>yajante — 崇拜;sāttvikāḥ — 那些在良好型態中的人;devān — 半人神;yakṣa-rakṣāṁsi rājasāḥ — 那些在熱情型態中的人崇拜惡魔;pretān — 幽靈;bhūta-gaṇān — 鬼怪;ca anye — 及其它;yajante — 崇拜;tāmasāḥ — 在愚昧型態中;janāḥ — 人。</fs>