Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.5-6 [2024/10/16 20:39] hostbg17.5-6 [2024/10/20 21:09] (目前版本) host
行 1: 行 1:
-अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: । +<WRAP center box  >17 章 5 - 6 節</WRAP> 
-दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥ ५ ॥ + 
-कर्षयन्त: शरीरस्थं भूतग्राममचेतस:+अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: ।\\ 
 +दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥ ५ ॥\\ 
 +कर्षयन्त: शरीरस्थं भूतग्राममचेतस:\\
 मां चैवान्त: शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥ मां चैवान्त: शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥
-aśāstra-vihitaṁ ghoraṁ +>aśāstra-vihitaṁ ghoraṁ 
-tapyante ye tapo janāḥ +>tapyante ye tapo janāḥ 
-dambhāhaṅkāra-saṁyuktāḥ +>dambhāhaṅkāra-saṁyuktāḥ 
-kāma-rāga-balānvitāḥ +>kāma-rāga-balānvitāḥ 
-karṣayantaḥ śarīra-sthaṁ + 
-bhūta-grāmam acetasaḥ +>karṣayantaḥ śarīra-sthaṁ 
-māṁ caivāntaḥ śarīra-sthaṁ +>bhūta-grāmam acetasaḥ 
-tān viddhy āsura-niścayān+>māṁ caivāntaḥ śarīra-sthaṁ 
 +>tān viddhy āsura-niścayān
 == 字譯 == == 字譯 ==
 <fs medium>aśāstra——沒有在經典中提及;vihitam——指向;ghoram——對別人有害;tapyante——懺悔;ye——那些;tapaḥ——苦行;janāḥ——人;dambha——驕傲;ahaṅkāra——自我中心;saṁyuktāḥ——從事於;kāma——慾望;rāga——依附;bala——力量;anvitāḥ——所驅使;karṣayantaḥ——折磨;śarīra-stham——處於身體之內;bhūta-grāmam——物質元素的組合;acetasaḥ——由一個這樣誤引的心理;mām——向「我」;ca——還有;eva——肯定地;antaḥ——內在的;śarīra-stham——處於身體之內;tān——他們;viddhi——了解;āsura——邪惡的人;niścayān——肯定地。</fs> <fs medium>aśāstra——沒有在經典中提及;vihitam——指向;ghoram——對別人有害;tapyante——懺悔;ye——那些;tapaḥ——苦行;janāḥ——人;dambha——驕傲;ahaṅkāra——自我中心;saṁyuktāḥ——從事於;kāma——慾望;rāga——依附;bala——力量;anvitāḥ——所驅使;karṣayantaḥ——折磨;śarīra-stham——處於身體之內;bhūta-grāmam——物質元素的組合;acetasaḥ——由一個這樣誤引的心理;mām——向「我」;ca——還有;eva——肯定地;antaḥ——內在的;śarīra-stham——處於身體之內;tān——他們;viddhi——了解;āsura——邪惡的人;niścayān——肯定地。</fs>