Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.7 [2024/10/16 20:41] hostbg17.7 [2024/10/20 21:10] (目前版本) host
行 1: 行 1:
-आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय:+<WRAP center box  >17 章 7 節</WRAP> 
 + 
 +आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय:\\
 यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ ७ ॥ यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ ७ ॥
-āhāras tv api sarvasya +>āhāras tv api sarvasya 
-tri-vidho bhavati priyaḥ +>tri-vidho bhavati priyaḥ 
-yajñas tapas tathā dānaṁ +>yajñas tapas tathā dānaṁ 
-teṣāṁ bhedam imaṁ śṛṇu+>teṣāṁ bhedam imaṁ śṛṇu 
 == 字譯 == == 字譯 ==
 <fs medium>āhāraḥ — 進食;tu — 肯定地;api — 還有;sarvasya — 每一個人的;trividhaḥ — 三類;bhavati — 有;priyaḥ — 親切的;yajñaḥ — 祭祀;tapaḥ — 苦行;tathā — 還有;dānam — 慈善佈施;teṣām — 他們的;bhedam — 不同;imam — 因此;śṛṇu — 聽。</fs> <fs medium>āhāraḥ — 進食;tu — 肯定地;api — 還有;sarvasya — 每一個人的;trividhaḥ — 三類;bhavati — 有;priyaḥ — 親切的;yajñaḥ — 祭祀;tapaḥ — 苦行;tathā — 還有;dānam — 慈善佈施;teṣām — 他們的;bhedam — 不同;imam — 因此;śṛṇu — 聽。</fs>