Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.8-10 [2024/10/16 20:43] hostbg17.8-10 [2024/10/20 21:12] (目前版本) host
行 1: 行 1:
-आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना: । +<WRAP center box  >17 章 8 - 10 節</WRAP> 
-रस्या: स्‍निग्धा: स्थिरा हृद्या आहारा: सात्त्विकप्रिया: ॥ ८ ॥ + 
-कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: । +आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना:\\ 
-आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥ +रस्या: स्‍निग्धा: स्थिरा हृद्या आ\\ 
-यातयामं गतरसं पूति पर्युषितं च यत् ।+हारा: सात्त्विकप्रिया: ॥ ८ ॥\\ 
 +कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन:\\ 
 +आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥\\ 
 +यातयामं गतरसं पूति पर्युषितं च यत् ।\\
 उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥ उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
-āyuḥ-sattva-balārogya- +>āyuḥ-sattva-balārogya- 
-sukha-prīti-vivardhanāḥ +>sukha-prīti-vivardhanāḥ 
-rasyāḥ snigdhāḥ sthirā hṛdyā +>rasyāḥ snigdhāḥ sthirā hṛdyā 
-āhārāḥ sāttvika-priyāḥ +>āhārāḥ sāttvika-priyāḥ 
-kaṭv-amla-lavaṇāty-uṣṇa- + 
-tīkṣṇa-rūkṣa-vidāhinaḥ +>kaṭv-amla-lavaṇāty-uṣṇa- 
-āhārā rājasasyeṣṭā +>tīkṣṇa-rūkṣa-vidāhinaḥ 
-duḥkha-śokāmaya-pradāḥ +>āhārā rājasasyeṣṭā 
-yāta-yāmaṁ gata-rasaṁ +>duḥkha-śokāmaya-pradāḥ 
-pūti paryuṣitaṁ ca yat + 
-ucchiṣṭam api cāmedhyaṁ +>yāta-yāmaṁ gata-rasaṁ 
-bhojanaṁ tāmasa-priyam+>pūti paryuṣitaṁ ca yat 
 +>ucchiṣṭam api cāmedhyaṁ 
 +>bhojanaṁ tāmasa-priyam 
 == 字譯 == == 字譯 ==
 <fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs> <fs medium>āyuḥ — 生命狀況;sattva — 生存;bala — 力量;ārogya — 健康;sukha — 快樂;prīti — 滿足;vivardhanāḥ — 增加;rasyāḥ — 多汁的;snigdhāḥ — 肥膩的;sthirāḥ — 容忍;hṛdyāḥ — 很能令人開心的;āhārāḥ — 食物;sāttvika — 良好的;priyāḥ — 可口的;kaṭu — 苦澀的;amla — 酸的;lavaṇa — 鹹的;ati-uṣṇa — 很辣的;tīkṣṇa — 有刺激性的;rūkṣa — 乾涸的;vidāhinaḥ — 熾熱的;āhārāḥ — 食物;sājasasya — 在熱情型態中的;iṣṭāḥ — 可口的;duḥkha — 困苦;śoka — 苦難;āmaya-pradāḥ — 引至疾病的;yāta-yāmam — 煑好後超過三小時才進食的食物;gata-rasam — 乏味的;pūti — 有嗅味的;paryuṣitam — 腐壞了的;ca — 還有;yat — 那;ucchiṣṭam — 其他人吃剩的食物;api — 還有;ca — 和;amedhyam — 不能接觸的;bhojanam — 吃進;tāmasa — 在黑暗的型態;priyam — 親切。</fs>