Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.2 [2024/10/17 15:51] hostbg18.2 [2024/10/21 00:29] (目前版本) host
行 1: 行 1:
-काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु:+<WRAP center box  >18 章 2 節</WRAP> 
 + 
 +काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु:\\
 सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kāmyānāṁ karmaṇāṁ nyāsaṁ +>kāmyānāṁ karmaṇāṁ nyāsaṁ 
-sannyāsaṁ kavayo viduḥ +>sannyāsaṁ kavayo viduḥ 
-sarva-karma-phala-tyāgaṁ +>sarva-karma-phala-tyāgaṁ 
-prāhus tyāgaṁ vicakṣaṇāḥ+>prāhus tyāgaṁ vicakṣaṇāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;kāmyānām — 以慾望;karmaṇām — 活動;nyāsam — 遁棄;sannyāsam — 生命的遁棄階層;kavayaḥ — 有學識的人;viduḥ — 知道;sarva — 所有;karma — 活動;phala — 結果;tyāgam — 遁棄;prāhuḥ — 叫;tyāgam — 遁棄;vicakṣaṇāḥ — 有經驗的人。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;kāmyānām — 以慾望;karmaṇām — 活動;nyāsam — 遁棄;sannyāsam — 生命的遁棄階層;kavayaḥ — 有學識的人;viduḥ — 知道;sarva — 所有;karma — 活動;phala — 結果;tyāgam — 遁棄;prāhuḥ — 叫;tyāgam — 遁棄;vicakṣaṇāḥ — 有經驗的人。</fs>