Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.24 [2024/10/17 02:35] hostbg18.24 [2024/10/21 00:44] (目前版本) host
行 1: 行 1:
-यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: ।+<WRAP center box  >18 章 24 節</WRAP> 
 + 
 +यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: ।\\
 क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥ क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
-yat tu kāmepsunā karma +>yat tu kāmepsunā karma 
-sāhaṅkāreṇa vā punaḥ +>sāhaṅkāreṇa vā punaḥ 
-kriyate bahulāyāsaṁ +>kriyate bahulāyāsaṁ 
-tad rājasam udāhṛtam +>tad rājasam udāhṛtam
-am +
- +
-yat——那;tu——但是;kāma-īpsunā——沒有獲利性結果;karma——工作;sāhaṅkāreṇa——沒有自我;vā——或;punaḥ——再次;kriyate——執行;bahula-āyāsam——以很大的勞力;tat——那;rājasam——在熱情型態中;udāhṛtam——據說。  +
- +
-24.「然而,努力追求滿足一己的慾望,而且受假我的驅使,這種活動稱爲情欲型態的活動。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>
 +yat — 那;
 +tu — 但是;kāma-īpsunā — 沒有獲利性結果;karma — 工作;sāhaṅkāreṇa — 沒有自我;vā — 或;punaḥ — 再次;kriyate — 執行;bahula-āyāsam — 以很大的勞力;tat — 那;rājasam — 在熱情型態中;udāhṛtam — 據說。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「然而,努力追求滿足一己的慾望,而且受假我的驅使,這種活動稱爲情欲型態的活動。 
 + 
    
 <- bg18.23|上一節 ^ bg|目錄 ^ bg18.25|下一節 -> <- bg18.23|上一節 ^ bg|目錄 ^ bg18.25|下一節 ->