Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.32 [2024/10/17 09:14] hostbg18.32 [2024/10/21 01:04] (目前版本) host
行 1: 行 1:
-अधर्मं धर्ममिति या मन्यते तमसावृता ।+<WRAP center box  >18 章 32 節</WRAP> 
 + 
 +अधर्मं धर्ममिति या मन्यते तमसावृता ।\\
 सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥ ३२ ॥ सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥ ३२ ॥
-adharmaṁ dharmam iti yā +>adharmaṁ dharmam iti yā 
-manyate tamasāvṛtā +>manyate tamasāvṛtā 
-sarvārthān viparītāṁś ca +>sarvārthān viparītāṁś ca 
-buddhiḥ sā pārtha tāmasī +>buddhiḥ sā pārtha tāmasī
-adharmam——非宗教;dharmam——宗教;iti——如此;yā——那;manyate——以為;tamasā——被迷幻;āvṛtā——遮蓋;sarva-arthān——所有事物;viparītān——錯誤的方向;ca——還有;buddhiḥ——智慧;sa——那;pārtha——啊!彼利妲之子;tāmasī——在愚昧的型態。  +
- +
-32.「以非宗敎爲宗敎,以宗敎爲非宗敎,受假象和黑暗的迷惑,永遠朝錯誤的方向努力;琵莉妲之子呀!這種理解是在愚眛型態之中。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>adharmam — 非宗教;dharmam — 宗教;iti — 如此;yā — 那;manyate — 以為;tamasā — 被迷幻;āvṛtā — 遮蓋;sarva-arthān — 所有事物;viparītān — 錯誤的方向;ca — 還有;buddhiḥ — 智慧;sa — 那;pārtha — 啊!彼利妲之子;tāmasī — 在愚昧的型態。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「以非宗敎爲宗敎,以宗敎爲非宗敎,受假象和黑暗的迷惑,永遠朝錯誤的方向努力;琵莉妲之子呀!這種理解是在愚眛型態之中。 
 + 
    
 <- bg18.31|上一節 ^ bg|目錄 ^ bg18.33|下一節 -> <- bg18.31|上一節 ^ bg|目錄 ^ bg18.33|下一節 ->