Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.36-37 [2024/10/17 17:02] hostbg18.36-37 [2024/10/21 01:07] (目前版本) host
行 1: 行 1:
-सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।+<WRAP center box  >18 章 36 - 37 節</WRAP> 
 + 
 +सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।\\
 अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥ अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥
-sukhaṁ tv idānīṁ tri-vidhaṁ +>sukhaṁ tv idānīṁ tri-vidhaṁ 
-śṛṇu me bharatarṣabha +>śṛṇu me bharatarṣabha 
-abhyāsād ramate yatra +>abhyāsād ramate yatra 
-duḥkhāntaṁ ca nigacchati +>duḥkhāntaṁ ca nigacchati 
-यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।+यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।\\
 तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥ तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥
-yat tad agre viṣam iva +>yat tad agre viṣam iva 
-pariṇāme ’mṛtopamam +>pariṇāme ’mṛtopamam 
-tat sukhaṁ sāttvikaṁ proktam +>tat sukhaṁ sāttvikaṁ proktam 
-ātma-buddhi-prasāda-jam+>ātma-buddhi-prasāda-jam
  
 == 字譯 == == 字譯 ==
行 17: 行 19:
 == 譯文 == == 譯文 ==
 「巴拉達的至乂啊!現在好好聆聽,我要吿訴你三種快樂,這三種快樂 「巴拉達的至乂啊!現在好好聆聽,我要吿訴你三種快樂,這三種快樂
 +
 == 要旨 ==  == 要旨 ==
 <fs medium> <fs medium>
 千萬不可下結論說,在善良型態中的人不會做夢。這裡,做夢意即睡眠太多。我們時常做夢;在善良型態也好,在情欲型態也好,夢會自然出現。然而,人如果不能避免睡眠過多,不能避免因享受物質對象而驕傲,而且時常夢想着如何主宰物質世界,生命、心裡、感官也全放在這些事情上,那麼,就算在愚昧型態之中。 千萬不可下結論說,在善良型態中的人不會做夢。這裡,做夢意即睡眠太多。我們時常做夢;在善良型態也好,在情欲型態也好,夢會自然出現。然而,人如果不能避免睡眠過多,不能避免因享受物質對象而驕傲,而且時常夢想着如何主宰物質世界,生命、心裡、感官也全放在這些事情上,那麼,就算在愚昧型態之中。
 +\\ \\
 ,受條件限制的靈魂甘之如餘,有時則幫助他們結束一切痛苦。開始時好像毒藥,但最後卻好像甘露,喚醒人走向自覺之途;這種快樂據說是在善良型態之中。  ,受條件限制的靈魂甘之如餘,有時則幫助他們結束一切痛苦。開始時好像毒藥,但最後卻好像甘露,喚醒人走向自覺之途;這種快樂據說是在善良型態之中。 
 \\ \\ \\ \\