Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.41 [2024/10/17 09:20] hostbg18.41 [2024/10/21 01:09] (目前版本) host
行 1: 行 1:
-ब्राह्मणक्षत्रियविशां श‍ूद्राणां च परन्तप ।+<WRAP center box  >18 章 41 節</WRAP> 
 + 
 +ब्राह्मणक्षत्रियविशां श‍ूद्राणां च परन्तप ।\\
 कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥ कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥
-brāhmaṇa-kṣatriya-viśāṁ +>brāhmaṇa-kṣatriya-viśāṁ 
-śūdrāṇāṁ ca paran-tapa +>śūdrāṇāṁ ca paran-tapa 
-karmāṇi pravibhaktāni +>karmāṇi pravibhaktāni 
-svabhāva-prabhavair guṇaiḥ +>svabhāva-prabhavair guṇaiḥ
-brāhmaṇa——婆羅門;kṣatriya——剎怛利耶;viśām——毗舍;śūdrāṇām——戍陀;ca——和;parantapa——啊,敵人的征服者;karmāṇi——活動;pravibhaktāni——被分開;svabhāva——本性;prabhavaiḥ——生自;guṇaiḥ——由物質自然型態。  +
- +
-41.「婆羅門、刹帝利、毗舍、戍陀的分別在自然型態不同,活動性質有異。懲敵者呀!+
  
 == 字譯 == == 字譯 ==
 +<fs medium>brāhmaṇa — 婆羅門;kṣatriya — 剎怛利耶;viśām — 毗舍;śūdrāṇām — 戍陀;ca — 和;parantapa — 啊,敵人的征服者;karmāṇi — 活動;pravibhaktāni — 被分開;svabhāva — 本性;prabhavaiḥ — 生自;guṇaiḥ — 由物質自然型態。</fs> 
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「婆羅門、刹帝利、毗舍、戍陀的分別在自然型態不同,活動性質有異。懲敵者呀!
    
 <- bg18.40|上一節 ^ bg|目錄 ^ bg18.42|下一節 -> <- bg18.40|上一節 ^ bg|目錄 ^ bg18.42|下一節 ->