Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.44 [2024/10/17 09:23] hostbg18.44 [2024/10/21 01:11] (目前版本) host
行 1: 行 1:
-कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।+<WRAP center box  >18 章 44 節</WRAP> 
 + 
 +कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।\\
 परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥ परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥
-kṛṣi-go-rakṣya-vāṇijyaṁ +>kṛṣi-go-rakṣya-vāṇijyaṁ 
-vaiśya-karma svabhāva-jam +>vaiśya-karma svabhāva-jam 
-paricaryātmakaṁ karma +>paricaryātmakaṁ karma 
-śūdrasyāpi svabhāva-jam +>śūdrasyāpi svabhāva-jam
-syāpi svabhāva-jam+
  
-kṛṣi——犂田;go——母牛;rakṣya——保護;vāṇijyam——經商;vaiśya——毗舍;karma——工作;svabhāva-jam——產自他的本性;paricaryā——服務;ātmakam——本性;śūdrasya——戍陀的;api——還有;svabhāva-jam——產自他的本性。  
- 
-44.「從事耕作、飼養牛隻、經營商業 ─ 這些都是毗舍的活動性質;至於戍陀,則需勞動,而且爲別人服務。 
  
 == 字譯 == == 字譯 ==
 +<fs medium>kṛṣi — 犂田;go — 母牛;rakṣya — 保護;vāṇijyam — 經商;vaiśya — 毗舍;karma — 工作;svabhāva-jam — 產自他的本性;paricaryā — 服務;ātmakam — 本性;śūdrasya — 戍陀的;api — 還有;svabhāva-jam — 產自他的本性。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「從事耕作、飼養牛隻、經營商業 ─ 這些都是毗舍的活動性質;至於戍陀,則需勞動,而且爲別人服務。 
 + 
    
 <- bg18.43|上一節 ^ bg|目錄 ^ bg18.45|下一節 -> <- bg18.43|上一節 ^ bg|目錄 ^ bg18.45|下一節 ->