Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.45 [2024/10/17 21:13] hostbg18.45 [2024/10/21 01:11] (目前版本) host
行 1: 行 1:
-स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर+<WRAP center box  >18 章 45 節</WRAP> 
 + 
 +स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर\\
 स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्‍छृणु ॥ ४५ ॥ स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्‍छृणु ॥ ४५ ॥
-sve sve karmaṇy abhirataḥ +>sve sve karmaṇy abhirataḥ 
-saṁsiddhiṁ labhate naraḥ +>saṁsiddhiṁ labhate naraḥ 
-sva-karma-nirataḥ siddhiṁ +>sva-karma-nirataḥ siddhiṁ 
-yathā vindati tac chṛṇu+>yathā vindati tac chṛṇu 
 == 字譯 == == 字譯 ==
 <fs medium>sve——自己的;sve——自己的;karmaṇi——在工作中;abhirataḥ——跟隨;saṁsiddhim——完整的;labhate — 達到;naraḥ — 一個人;svakarma — 由他自己的責任;nirataḥ — 從事於;siddhim — 完整成就;yathā — 如;vindati — 達到;tat — 那;śṛṇu — 聽。</fs> <fs medium>sve——自己的;sve——自己的;karmaṇi——在工作中;abhirataḥ——跟隨;saṁsiddhim——完整的;labhate — 達到;naraḥ — 一個人;svakarma — 由他自己的責任;nirataḥ — 從事於;siddhim — 完整成就;yathā — 如;vindati — 達到;tat — 那;śṛṇu — 聽。</fs>