Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.5 [2024/10/17 15:55] hostbg18.5 [2024/10/21 00:31] (目前版本) host
行 1: 行 1:
-यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् ।+<WRAP center box  >18 章 5 節</WRAP> 
 + 
 +यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् ।\\
 यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
-yajña-dāna-tapaḥ-karma +>yajña-dāna-tapaḥ-karma 
-na tyājyaṁ kāryam eva tat +>na tyājyaṁ kāryam eva tat 
-yajño dānaṁ tapaś caiva +>yajño dānaṁ tapaś caiva 
-pāvanāni manīṣiṇām+>pāvanāni manīṣiṇām 
 == 字譯 == == 字譯 ==
 <fs medium>yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;karma — 活動;na — 永不;tyājyam — 要放棄;kāryam — 應該做;eva — 肯定地;tat — 那;yajñaḥ — 祭祀;dānam — 佈施;tapaḥ — 懺悔;ca — 還有;eva — 肯定地;pāvanāni — 淨化;manīṣiṇām — 就算偉大的靈魂。</fs> <fs medium>yajña — 祭祀;dāna — 佈施;tapaḥ — 懺悔;karma — 活動;na — 永不;tyājyam — 要放棄;kāryam — 應該做;eva — 肯定地;tat — 那;yajñaḥ — 祭祀;dānam — 佈施;tapaḥ — 懺悔;ca — 還有;eva — 肯定地;pāvanāni — 淨化;manīṣiṇām — 就算偉大的靈魂。</fs>