Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.51-53 [2024/10/17 22:21] hostbg18.51-53 [2024/10/21 01:14] (目前版本) host
行 1: 行 1:
-बुद्ध्या विश‍ुद्धया युक्तो धृत्यात्मानं नियम्य च । +<WRAP center box  >18 章 51 - 53 節</WRAP> 
-शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥ + 
-विविक्तसेवी लघ्वाशी यतवाक्कायमानस: । +बुद्ध्या विश‍ुद्धया युक्तो धृत्यात्मानं नियम्य च ।\\ 
-ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: ॥ ५२ ॥ +शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥\\ 
-अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।+विविक्तसेवी लघ्वाशी यतवाक्कायमानस:\\ 
 +ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: ॥ ५२ ॥\\ 
 +अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।\\
 विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥ विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥
-buddhyā viśuddhayā yukto +>buddhyā viśuddhayā yukto 
-dhṛtyātmānaṁ niyamya ca +>dhṛtyātmānaṁ niyamya ca 
-śabdādīn viṣayāṁs tyaktvā +>śabdādīn viṣayāṁs tyaktvā 
-rāga-dveṣau vyudasya ca +>rāga-dveṣau vyudasya ca 
-vivikta-sevī laghv-āśī + 
-yata-vāk-kāya-mānasaḥ +>vivikta-sevī laghv-āśī 
-dhyāna-yoga-paro nityaṁ +>yata-vāk-kāya-mānasaḥ 
-vairāgyaṁ samupāśritaḥ +>dhyāna-yoga-paro nityaṁ 
-ahaṅkāraṁ balaṁ darpaṁ +>vairāgyaṁ samupāśritaḥ 
-kāmaṁ krodhaṁ parigraham + 
-vimucya nirmamaḥ śānto +>ahaṅkāraṁ balaṁ darpaṁ 
-brahma-bhūyāya kalpate+>kāmaṁ krodhaṁ parigraham 
 +>vimucya nirmamaḥ śānto 
 +>brahma-bhūyāya kalpate
  
 == 字譯 == == 字譯 ==