Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.66 [2024/10/17 22:39] hostbg18.66 [2024/10/21 01:20] (目前版本) host
行 1: 行 1:
-सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।+<WRAP center box  >18 章 66 節</WRAP> 
 + 
 +सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।\\
 अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥ अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥
-sarva-dharmān parityajya +>sarva-dharmān parityajya 
-mām ekaṁ śaraṇaṁ vraja +>mām ekaṁ śaraṇaṁ vraja 
-ahaṁ tvāṁ sarva-pāpebhyo +>ahaṁ tvāṁ sarva-pāpebhyo 
-mokṣayiṣyāmi mā śucaḥ+>mokṣayiṣyāmi mā śucaḥ
 == 字譯 == == 字譯 ==
 <fs medium>sarva-dharmān — 所以各類的宗教;parityajya — 放棄;mām — 向「我」;ekam — 祇是;śaraṇam — 皈依;vraja — 去;ahām — 「我」;tvām — 你;sarva — 所有;pāpebhyaḥ — 從罪惡的反應;mokṣayiṣyāmi — 拯救;mā — 不要;śucaḥ — 懼怕。</fs>  <fs medium>sarva-dharmān — 所以各類的宗教;parityajya — 放棄;mām — 向「我」;ekam — 祇是;śaraṇam — 皈依;vraja — 去;ahām — 「我」;tvām — 你;sarva — 所有;pāpebhyaḥ — 從罪惡的反應;mokṣayiṣyāmi — 拯救;mā — 不要;śucaḥ — 懼怕。</fs>