Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg18.69 [2024/10/17 09:46] hostbg18.69 [2024/10/21 01:21] (目前版本) host
行 1: 行 1:
-न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम:+<WRAP center box  >18 章 69 節</WRAP> 
 + 
 +न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम:\\
 भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥ भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥
-na ca tasmān manuṣyeṣu +>na ca tasmān manuṣyeṣu 
-kaścin me priya-kṛttamaḥ +>kaścin me priya-kṛttamaḥ 
-bhavitā na ca me tasmād +>bhavitā na ca me tasmād 
-anyaḥ priya-taro bhuvi +>anyaḥ priya-taro bhuvi
- +
-na——永不;ca——和;tasmāt——因此;manuṣyeṣu——在人類中;kaścit——任何人;me——「我」的;priya-kṛttamaḥ——更親切;bhavitā——會成為;na——不;ca——與及;me——「我」的;tasmāt——比他;anyaḥ——其他;priyataraḥ——更親切;bhuvi——在這個世界上。 +
-69.「在這個世界中,我永遠對任何僕人都沒有像對他那樣親切。+
  
 == 字譯 == == 字譯 ==
 +<fs medium>na — 永不;ca — 和;tasmāt — 因此;manuṣyeṣu — 在人類中;kaścit — 任何人;me — 「我」的;priya-kṛttamaḥ — 更親切;bhavitā — 會成為;na — 不;ca — 與及;me — 「我」的;tasmāt — 比他;anyaḥ — 其他;priyataraḥ — 更親切;bhuvi — 在這個世界上。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「在這個世界中,我永遠對任何僕人都沒有像對他那樣親切。 
 + 
    
 <- bg18.68|上一節 ^ bg|目錄 ^ bg18.70|下一節 -> <- bg18.68|上一節 ^ bg|目錄 ^ bg18.70|下一節 ->