Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg18.74 [2024/10/17 21:26] hostbg18.74 [2024/10/21 01:24] (目前版本) host
行 1: 行 1:
-इत्यहं वासुदेवस्य पार्थस्य च महात्मन:+<WRAP center box  >18 章 74 節</WRAP> 
 + 
 +इत्यहं वासुदेवस्य पार्थस्य च महात्मन:\\
 संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥ संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
-sañjaya uvāca +>sañjaya uvāca 
-ity ahaṁ vāsudevasya +>ity ahaṁ vāsudevasya 
-pārthasya ca mahātmanaḥ +>pārthasya ca mahātmanaḥ 
-saṁvādam imam aśrauṣam +>saṁvādam imam aśrauṣam 
-adbhutaṁ roma-harṣaṇam+>adbhutaṁ roma-harṣaṇam 
 == 字譯 == == 字譯 ==
 <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;aham — 「我」;vāsudevasya — 基士拿的;pārthasya — 阿尊拿的;ca — 還有;mahātmanah — 兩個偉大的靈魂;saṁvādam — 討論着;imam — 這;aśrauṣam — 聽;adbhutam — 奇妙;roma-harṣaṇam — 毛髮直豎。</fs> <fs medium>sañjayaḥ uvāca — 山齋耶說;iti — 這樣;aham — 「我」;vāsudevasya — 基士拿的;pārthasya — 阿尊拿的;ca — 還有;mahātmanah — 兩個偉大的靈魂;saṁvādam — 討論着;imam — 這;aśrauṣam — 聽;adbhutam — 奇妙;roma-harṣaṇam — 毛髮直豎。</fs>