Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.17 [2024/10/12 07:27] hostbg2.17 [2024/10/13 00:59] (目前版本) host
行 1: 行 1:
 <WRAP center box  >2 章 17 節</WRAP> <WRAP center box  >2 章 17 節</WRAP>
- 
- 
  
 अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।\\ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।\\
 विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥\\ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥\\
-avināśi tu tad viddhi +>avināśi tu tad viddhi 
-yena sarvam idaṁ tatam +>yena sarvam idaṁ tatam 
-vināśam avyayasyāsya +>vināśam avyayasyāsya 
-na kaścit kartum arhati+>na kaścit kartum arhati
 == 字譯 == == 字譯 ==
 <fs medium>avināśi — 不會被毀滅的;tu — 但是;tat — 那;viddhi — 知道它;yena — 由誰;sarvam — 整個身體;idam — 這;tatam — 擴展;vināśam — 毀滅;avyayasya — 屬於不會被毀滅的;asya — 它的;na kaścit — 沒有人;kartum — 去做;arhati — 能夠。</fs> <fs medium>avināśi — 不會被毀滅的;tu — 但是;tat — 那;viddhi — 知道它;yena — 由誰;sarvam — 整個身體;idam — 這;tatam — 擴展;vināśam — 毀滅;avyayasya — 屬於不會被毀滅的;asya — 它的;na kaścit — 沒有人;kartum — 去做;arhati — 能夠。</fs>
行 16: 行 14:
 == 要旨 == == 要旨 ==
  
-這節詩淸楚解釋了靈魂的眞正性質。靈魂遍佈整個軀體。誰也了解,遍佈整個軀體的是知覺;誰也知覺到,整個或部份軀體的苦樂。知覺只遍佈於個别軀體;一個軀體的苦樂,另一軀體無法知覺。因此,每一軀體體都是具體的個别靈魂,而靈魂的存在可由個别知覺感知。靈魂大小被形容爲只有髮尖的萬份之一。《室維陀奧義書》說:+<fs medium>這節詩淸楚解釋了靈魂的眞正性質。靈魂遍佈整個軀體。誰也了解,遍佈整個軀體的是知覺;誰也知覺到,整個或部份軀體的苦樂。知覺只遍佈於個别軀體;一個軀體的苦樂,另一軀體無法知覺。因此,每一軀體體都是具體的個别靈魂,而靈魂的存在可由個别知覺感知。靈魂大小被形容爲只有髮尖的萬份之一。《室維陀奧義書》說:</fs>
 >bālāgra-śata-bhāgasya >bālāgra-śata-bhāgasya
 >śatadhā kalpitasya ca >śatadhā kalpitasya ca
行 22: 行 20:
 >sa cānantyāya kalpate  >sa cānantyāya kalpate 
  
-「一根頭髮的頂尖分成一百份,每一份再分成一百份,這樣一份的大小便是靈魂的大小。」(5.9)\\+<fs medium>「一根頭髮的頂尖分成一百份,每一份再分成一百份,這樣一份的大小便是靈魂的大小。」(5.9)\\
 \\ \\
-也有同樣的說法:\\+也有同樣的說法:</fs>\\
 >keśāgra-śata-bhāgasya >keśāgra-śata-bhāgasya
 >śatāṁśaḥ sādṛśātmakaḥ >śatāṁśaḥ sādṛśātmakaḥ
 >sūkṣma-svarūpo ’yaṁ >sūkṣma-svarūpo ’yaṁ
 >saṅkhyātīto hi cit-kaṇaḥ >saṅkhyātīto hi cit-kaṇaḥ
-「有無數微小的靈性原子,大小是髮尖的萬份之一。」\\+<fs medium>「有無數微小的靈性原子,大小是髮尖的萬份之一。」\\
 \\ \\
-因此,個别的靈魂微粒是靈性原子,比物質原子還小,而且數之不盡。這些靈性火花是物質軀體的基本原則。靈性火花的影响遍透整個軀體,正如藥物的作用擴散於整個軀體。整個軀體都可感覺靈魂以知覺流動。知覺便是靈魂存在的證明。任何普通人都能了解,沒有知覺的物質軀體沒有生命,而且,沒有物質方法,可恢復軀體的知覺。因此,知覺絕非來自任何物質組合,而是來自靈魂。《蒙達卡奥義書》進一步解釋原子靈魂的大小:\\+因此,個别的靈魂微粒是靈性原子,比物質原子還小,而且數之不盡。這些靈性火花是物質軀體的基本原則。靈性火花的影响遍透整個軀體,正如藥物的作用擴散於整個軀體。整個軀體都可感覺靈魂以知覺流動。知覺便是靈魂存在的證明。任何普通人都能了解,沒有知覺的物質軀體沒有生命,而且,沒有物質方法,可恢復軀體的知覺。因此,知覺絕非來自任何物質組合,而是來自靈魂。《蒙達卡奥義書》進一步解釋原子靈魂的大小:</fs>\\
 \\ \\
 >eṣo ’ṇur ātmā cetasā veditavyo >eṣo ’ṇur ātmā cetasā veditavyo
行 37: 行 35:
 >prāṇaiś cittaṁ sarvam otaṁ prajānāṁ >prāṇaiś cittaṁ sarvam otaṁ prajānāṁ
 >yasmin viśuddhe vibhavaty eṣa ātmā >yasmin viśuddhe vibhavaty eṣa ātmā
-「靈魂原子般大小,只有完美的智性才能知覺。這原子靈魂處於心裏,在五氣〈呼氣、吸氣、周氣、平氣、魂氣〉中浮動 ,影响遍佈體困生物的全身。當靈魂淨化,不受五種物質之氣汚染;靈性影响便顯現。」(3.1.9)\\+<fs medium>「靈魂原子般大小,只有完美的智性才能知覺。這原子靈魂處於心裏,在五氣〈呼氣、吸氣、周氣、平氣、魂氣〉中浮動 ,影响遍佈體困生物的全身。當靈魂淨化,不受五種物質之氣汚染;靈性影响便顯現。」(3.1.9)\\
 \\ \\
 陰陽瑜伽系統就是要通過種種不同的坐姿,控制包圍純粹靈魂的五氣 ─ 這並非爲得到物質好處,而是爲微小靈魂可擺脫物質之氣的纏擾。\\ 陰陽瑜伽系統就是要通過種種不同的坐姿,控制包圍純粹靈魂的五氣 ─ 這並非爲得到物質好處,而是爲微小靈魂可擺脫物質之氣的纏擾。\\
行 49: 行 47:
  
  
 +</fs>
    
 <- bg2.16|上一節 ^ bg|目錄 ^ bg2.18|下一節 -> <- bg2.16|上一節 ^ bg|目錄 ^ bg2.18|下一節 ->