Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.37 [2024/10/07 21:37] hostbg2.37 [2024/10/13 01:07] (目前版本) host
行 1: 行 1:
-हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । +<WRAP center box  >2 章 37 節</WRAP>
-तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ +
-hato vā prāpsyasi svargaṁ +
-jitvā vā bhokṣyase mahīm +
-tasmād uttiṣṭha kaunteya +
-yuddhāya kṛta-niścayaḥ +
-hataḥ——被殺;vā——或;prāpsyasi——你贏得;svargam——天堂;jitvā——征服;vā——或;bhokṣyase——你享受;mahīm——世界;tasmāt——所以;uttiṣṭha——起來;kaunteya——琨提之子;yuddhāya——去作戰;kṛta——决心;niścayaḥ——未知數。  +
- +
-37.「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。 +
- +
-要旨 +
- +
-<wrap lo>即使阿尊拿的一方,也未能穩操勝券。</wrap>+
  
  
 +हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।\\
 +तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥\\
 +>hato vā prāpsyasi svargaṁ
 +>jitvā vā bhokṣyase mahīm
 +>tasmād uttiṣṭha kaunteya
 +>yuddhāya kṛta-niścayaḥ
 == 字譯 == == 字譯 ==
 +<fs medium>hataḥ — 被殺;vā — 或;prāpsyasi — 你贏得;svargam — 天堂;jitvā — 征服;vā — 或;bhokṣyase — 你享受;mahīm — 世界;tasmāt — 所以;uttiṣṭha — 起來;kaunteya — 琨提之子;yuddhāya — 去作戰;kṛta — 决心;niścayaḥ — 未知數。</fs>
 == 譯文 == == 譯文 ==
 +「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。
 +
 +
 == 要旨 == == 要旨 ==
 +<fs medium>即使阿尊拿的一方,也未能穩操勝券。</fs>
 +
 +
 +
    
 <- bg2.36|上一節 ^ bg|目錄 ^ bg2.38|下一節 -> <- bg2.36|上一節 ^ bg|目錄 ^ bg2.38|下一節 ->