Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.37 [2024/10/12 15:55] hostbg2.37 [2024/10/13 01:07] (目前版本) host
行 1: 行 1:
-हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । +<WRAP center box  >2 章 37 節</WRAP> 
-तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ + 
-hato vā prāpsyasi svargaṁ + 
-jitvā vā bhokṣyase mahīm +हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।\\ 
-tasmād uttiṣṭha kaunteya +तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥\\ 
-yuddhāya kṛta-niścayaḥ+>hato vā prāpsyasi svargaṁ 
 +>jitvā vā bhokṣyase mahīm 
 +>tasmād uttiṣṭha kaunteya 
 +>yuddhāya kṛta-niścayaḥ
 == 字譯 == == 字譯 ==
 <fs medium>hataḥ — 被殺;vā — 或;prāpsyasi — 你贏得;svargam — 天堂;jitvā — 征服;vā — 或;bhokṣyase — 你享受;mahīm — 世界;tasmāt — 所以;uttiṣṭha — 起來;kaunteya — 琨提之子;yuddhāya — 去作戰;kṛta — 决心;niścayaḥ — 未知數。</fs> <fs medium>hataḥ — 被殺;vā — 或;prāpsyasi — 你贏得;svargam — 天堂;jitvā — 征服;vā — 或;bhokṣyase — 你享受;mahīm — 世界;tasmāt — 所以;uttiṣṭha — 起來;kaunteya — 琨提之子;yuddhāya — 去作戰;kṛta — 决心;niścayaḥ — 未知數。</fs>
 == 譯文 == == 譯文 ==
-== 要旨 == 
 「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。 「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。