Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg2.42-43 [2024/10/12 16:12] hostbg2.42-43 [2024/10/13 01:12] (目前版本) host
行 1: 行 1:
-यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । +<WRAP center box  >2 章 42-43 節</WRAP> 
-वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ + 
-कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । + 
-क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥ +यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।\\ 
-yām imāṁ puṣpitāṁ vācaṁ +वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥\\ 
-pravadanty avipaścitaḥ +कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।\\ 
-veda-vāda-ratāḥ pārtha +क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥\\ 
-nānyad astīti vādinaḥ +>yām imāṁ puṣpitāṁ vācaṁ 
-kāmātmānaḥ svarga-parā +>pravadanty avipaścitaḥ 
-janma-karma-phala-pradām +>veda-vāda-ratāḥ pārtha 
-kriyā-viśeṣa-bahulāṁ +>nānyad astīti vādinaḥ 
-bhogaiśvarya-gatiṁ prati+>kāmātmānaḥ svarga-parā 
 +>janma-karma-phala-pradām 
 +>kriyā-viśeṣa-bahulāṁ 
 +>bhogaiśvarya-gatiṁ prati
  
 == 字譯 == == 字譯 ==
行 16: 行 19:
  
 == 譯文 == == 譯文 ==
-42/43.「知識淺薄的人過份執着《韋達》經的夸飾文字。這些 夸飾文字敎人如何通過種種的業報活動,飛晉天穹的星宿,得到好的出生,攫取權力等等。他們渴望感官快樂生命富裕,於是說,除了這些,再無其他。        +「知識淺薄的人過份執着《韋達》經的夸飾文字。這些 夸飾文字敎人如何通過種種的業報活動,飛晉天穹的星宿,得到好的出生,攫取權力等等。他們渴望感官快樂生命富裕,於是說,除了這些,再無其他。        
  
 == 要旨 == == 要旨 ==