Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.51 [2024/10/12 16:30] hostbg2.51 [2024/10/13 01:18] (目前版本) host
行 1: 行 1:
-कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । +<WRAP center box  >2 章 51 節</WRAP> 
-जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ + 
-karma-jaṁ buddhi-yuktā hi + 
-phalaṁ tyaktvā manīṣiṇaḥ + 
-janma-bandha-vinirmuktāḥ +कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।\\ 
-padaṁ gacchanty anāmayam+जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥\\ 
 +>karma-jaṁ buddhi-yuktā hi 
 +>phalaṁ tyaktvā manīṣiṇaḥ 
 +>janma-bandha-vinirmuktāḥ 
 +>padaṁ gacchanty anāmayam
  
  
行 17: 行 21:
 「有智慧的人作奉獻服務,托庇於主,棄絕物質世界中的活動成果 ,遠離生死輪廻。這樣,便達到無悲無苦的境界。 「有智慧的人作奉獻服務,托庇於主,棄絕物質世界中的活動成果 ,遠離生死輪廻。這樣,便達到無悲無苦的境界。
  
-== 要旨 ==>+== 要旨 ==
 <fs medium>解脫了的生物追尋沒有物質諸苦的地方。《博伽瓦譚》說:</fs> <fs medium>解脫了的生物追尋沒有物質諸苦的地方。《博伽瓦譚》說:</fs>