Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.57 [2024/10/07 21:53] hostbg2.57 [2024/10/13 01:22] (目前版本) host
行 1: 行 1:
  
-यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य श‍ुभाश‍ुभम् । +<WRAP center box  >2 章 57 節</WRAP>
-नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ +
-yaḥ sarvatrānabhisnehas +
-tat tat prāpya śubhāśubham +
-nābhinandati na dveṣṭi +
-tasya prajñā pratiṣṭhitā+
  
-yaḥ——誰;sarvatra——每一處地方;anabhisnenaḥ——沒有寵愛;tat——那;tat——那;prāpya——達到;śubha——好;aśubbham——壞;na——永不;abhinandati——祈求;na——永不;dveṣṭi——妒忌;tasya——他的;prajñā——完整知識;pratiṣṭhita——堅定於。 +यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य श‍ुभाश‍ुभम् ।\\ 
 +नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥\\ 
 +>yaḥ sarvatrānabhisnehas 
 +>tat tat prāpya śubhāśubham 
 +>nābhinandati na dveṣṭi 
 +>tasya prajñā pratiṣṭhitā
  
-57. 「無所依附,不爲善喜,不爲惡悲,便專注於完美的知識。+== 字譯 ==
  
-要旨+<fs medium>yaḥ — 誰;sarvatra — 每一處地方;anabhisnenaḥ — 沒有寵愛;tat — 那;tat — 那;prāpya — 達到;śubha — 好;aśubbham — 壞;na — 永不;abhinandati — 祈求;na — 永不;dveṣṭi — 妒忌;tasya — 他的;prajñā — 完整知識;pratiṣṭhita — 堅定於。 
 +</fs> 
 +== 譯文 == 
 + 「無所依附,不爲善喜,不爲惡悲,便專注於完美的知識。 
 +== 要旨 ==
  
-<wrap lo>物質世界常有善惡變化。人不爲所動,不受善惡影响,便算得上專注於 Krishna 知覺。這個世界充滿相對,只要一天身處其中,難免有善有惡。專注於 Krishna 知覺,因爲只跟全善的絕對 Krishna 發生關係,所以,不受善惡影响。這樣念念不離,便到達完美的超然境地 ;這境地稱爲神定。+<fs medium>物質世界常有善惡變化。人不爲所動,不受善惡影响,便算得上專注於 Krishna 知覺。這個世界充滿相對,只要一天身處其中,難免有善有惡。專注於 Krishna 知覺,因爲只跟全善的絕對 Krishna 發生關係,所以,不受善惡影响。這樣念念不離,便到達完美的超然境地 ;這境地稱爲神定。
  
-</wrap> 
  
-== 字譯 == + 
-== 譯文 == +</fs> 
-== 要旨 == +
- +
 <- bg2.56|上一節 ^ bg|目錄 ^ bg2.58|下一節 -> <- bg2.56|上一節 ^ bg|目錄 ^ bg2.58|下一節 ->