Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.63 [2024/10/13 00:34] hostbg2.63 [2024/10/13 01:26] (目前版本) host
行 1: 行 1:
-क्रोधाद्भ‍वति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । +<WRAP center box  >2 章 65 節</WRAP> 
-स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥ + 
-krodhād bhavati sammohaḥ + 
-sammohāt smṛti-vibhramaḥ +क्रोधाद्भ‍वति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।\\ 
-smṛti-bhraṁśād buddhi-nāśo +स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥\\ 
-buddhi-nāśāt praṇaśyati+>krodhād bhavati sammohaḥ 
 +>sammohāt smṛti-vibhramaḥ 
 +>smṛti-bhraṁśād buddhi-nāśo 
 +>buddhi-nāśāt praṇaśyati
  
 == 字譯 == == 字譯 ==
  
-krodhāt — 由憤怒;bhavati — 而來;saṁmohaḥ — 完全的幻覺;saṁmohāh — 由幻覺;smṛti — 記憶的;vibhramaḥ — 困惑;smṛit-bhraṁśāt — 記憶困惑之後;buddhi-nāśaḥ — 智慧的失去;buddhi-nāśāt — 而由智慧的失去;praṇaśyati — 掉下來。+<fs medium>krodhāt — 由憤怒;bhavati — 而來;saṁmohaḥ — 完全的幻覺;saṁmohāh — 由幻覺;smṛti — 記憶的;vibhramaḥ — 困惑;smṛit-bhraṁśāt — 記憶困惑之後;buddhi-nāśaḥ — 智慧的失去;buddhi-nāśāt — 而由智慧的失去;praṇaśyati — 掉下來。</fs>
  
 == 譯文 == == 譯文 ==