Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.64 [2024/10/13 00:35] hostbg2.64 [2024/10/13 01:27] (目前版本) host
行 1: 行 1:
-रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् । +<WRAP center box  >2 章 65 節</WRAP> 
-आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥ + 
-rāga-dveṣa-vimuktais tu + 
-viṣayān indriyaiś caran +रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् ।\\ 
-ātma-vaśyair vidheyātmā +आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥\\ 
-prasādam adhigacchati+>rāga-dveṣa-vimuktais tu 
 +>viṣayān indriyaiś caran 
 +>ātma-vaśyair vidheyātmā 
 +>prasādam adhigacchati
  
  
 == 字譯 == == 字譯 ==
  
-rāga — 依附;dveṣa — 超脫;vimuktaiḥ — 由一個免於這些事物的人;tu — 但是;viṣayān — 感官對象;indriyaiḥ — 由感官;caran — 做着;ātma-vaśyaiḥ — 一個能夠控制的人;vidheyātmā — 一個遵從調整了的自由的人;prasādam — 主的恩惠;adhigacchati — 達到。+<fs medium>rāga — 依附;dveṣa — 超脫;vimuktaiḥ — 由一個免於這些事物的人;tu — 但是;viṣayān — 感官對象;indriyaiḥ — 由感官;caran — 做着;ātma-vaśyaiḥ — 一個能夠控制的人;vidheyātmā — 一個遵從調整了的自由的人;prasādam — 主的恩惠;adhigacchati — 達到。</fs>
  
 == 譯文 == == 譯文 ==