Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.71 [2024/10/13 00:55] hostbg2.71 [2024/10/13 01:31] (目前版本) host
行 1: 行 1:
-विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । +<WRAP center box  >2 章 71 節</WRAP> 
-निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ + 
-vihāya kāmān yaḥ sarvān + 
-pumāṁś carati niḥspṛhaḥ +विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।\\ 
-nirmamo nirahaṅkāraḥ +निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥\\ 
-sa śāntim adhigacchati+>vihāya kāmān yaḥ sarvān 
 +>pumāṁś carati niḥspṛhaḥ 
 +>nirmamo nirahaṅkāraḥ 
 +>sa śāntim adhigacchati
  
  
 == 字譯 == == 字譯 ==
  
-vihāya — 在放棄了以後;kāmān — 所有為感官享受的物質慾望;yaḥ — 這個人;sarvān — 所有;pumān — 一個人;carati — 生活;nihṣpṛhaḥ — 沒有慾望;nirmamaḥ — 沒有擁有的意念;nirahaṅkāraḥ — 沒有虛假的自我;saḥ — 所有;śāntim — 完全的平靜;adhigacchati — 達到。+<fs medium>vihāya — 在放棄了以後;kāmān — 所有為感官享受的物質慾望;yaḥ — 這個人;sarvān — 所有;pumān — 一個人;carati — 生活;nihṣpṛhaḥ — 沒有慾望;nirmamaḥ — 沒有擁有的意念;nirahaṅkāraḥ — 沒有虛假的自我;saḥ — 所有;śāntim — 完全的平靜;adhigacchati — 達到。</fs>