Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg3.10 [2024/10/13 04:08] hostbg3.10 [2024/10/18 16:14] (目前版本) host
行 1: 行 1:
-सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । +<WRAP center box  >3 章 10 節</WRAP> 
-अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ +सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।\\ 
-saha-yajñāḥ prajāḥ sṛṣṭvā +अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥\\ 
-purovāca prajāpatiḥ +>saha-yajñāḥ prajāḥ sṛṣṭvā 
-anena prasaviṣyadhvam +>purovāca prajāpatiḥ 
-eṣa vo ’stv iṣṭa-kāma-dhuk+>anena prasaviṣyadhvam 
 +>eṣa vo ’stv iṣṭa-kāma-dhuk
 == 字譯 == == 字譯 ==
  
-<fs medium>saha — 一同地;yajñāḥ — 犧牲祭祀;prajāḥ — 世代;sṛṣṭvā — 創造;purā — 古代的;uvāca — 說;prajā-patiḥ — 萬物的主;anena — 由這;prasaviṣyadhvam — 越來越繁榮;eṣaḥ — 的確地;vaḥ — 你的;astu — 就這樣;iṣṭa — 所有想欲的;kāma-dhuk —— 給與者。</fs> +<fs medium>saha — 一同地;yajñāḥ — 犧牲祭祀;prajāḥ — 世代;sṛṣṭvā — 創造;purā — 古代的;uvāca — 說;prajā-patiḥ — 萬物的主;anena — 由這;prasaviṣyadhvam — 越來越繁榮;eṣaḥ — 的確地;vaḥ — 你的;astu — 就這樣;iṣṭa — 所有想欲的;kāma-dhuk —— 給與者。</fs> 
  
  
行 14: 行 15:
  
 == 要旨 == == 要旨 ==
-「創造之初,衆生之主派生一代一代的人類和半神人,以及種種崇拜維施紐的祭祀犠牲,並且祝福他們說:讓祭祀犠牲叫你們快樂 ─ 你們進行祭祀犠牲,便得到想得到的東西。+<fs medium>「創造之初,衆生之主派生一代一代的人類和半神人,以及種種崇拜維施紐的祭祀犠牲,並且祝福他們說:讓祭祀犠牲叫你們快樂 ─ 你們進行祭祀犠牲,便得到想得到的東西。</fs>