Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg3.14 [2024/10/13 04:19] hostbg3.14 [2024/10/18 16:18] (目前版本) host
行 1: 行 1:
-अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । +<WRAP center box  >3 章 14 節</WRAP> 
-यज्ञा‍द्भ‍‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ +अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः ।\\ 
-annād bhavanti bhūtāni +यज्ञा‍द्भ‍‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥\\ 
-parjanyād anna-sambhavaḥ +>annād bhavanti bhūtāni 
-yajñād bhavati parjanyo +>parjanyād anna-sambhavaḥ 
-yajñaḥ karma-samudbhavaḥ+>yajñād bhavati parjanyo 
 +>yajñaḥ karma-samudbhavaḥ
  
 == 字譯 == == 字譯 ==
行 12: 行 13:
 == 譯文 == == 譯文 ==
  
-3.14「衆生吃五榖以活,五榖賴甘霈以長,甘霈俟祭祀犠牲以降;祭祀 +「衆生吃五榖以活,五榖賴甘霈以長,甘霈俟祭祀犠牲以降;祭祀犠牲源於賦定的責任。
-犠牲源於賦定的責任。+
  
 == 要旨 == == 要旨 ==