Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.17 [2024/10/13 04:25] hostbg3.17 [2024/10/18 16:22] (目前版本) host
行 1: 行 1:
-यस्त्वात्मरतिरेव स्यादात्मतृप्त‍श्च मानवः । +<WRAP center box  >3 章 17 節</WRAP>
-आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥ +
-yas tv ātma-ratir eva syād +
-ātma-tṛptaś ca mānavaḥ +
-ātmany eva ca santuṣṭas +
-tasya kāryaṁ na vidyate +
-== 字譯 ==+
  
 +यस्त्वात्मरतिरेव स्यादात्मतृप्त‍श्च मानवः ।\\
 +आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥\\
 +
 +>yas tv ātma-ratir eva syād
 +>ātma-tṛptaś ca mānavaḥ
 +>ātmany eva ca santuṣṭas
 +>tasya kāryaṁ na vidyate
 +
 +== 字譯 ==
 <fs medium>yaḥ — 誰;tu — 但;ātma-ratiḥ — 得到快樂;eva — 的確地;syāt — 保持;ātma-tṛptaḥ — 自明;ca — 和;mānavaḥ — 一個人;ātmani — 在他自己中;eva — 祇是;ca — 和;santuṣṭaḥ — 完全地滿足了;tasya — 他的;kāryam — 責任;na — 並不;vidyate — 存在。</fs>  <fs medium>yaḥ — 誰;tu — 但;ātma-ratiḥ — 得到快樂;eva — 的確地;syāt — 保持;ātma-tṛptaḥ — 自明;ca — 和;mānavaḥ — 一個人;ātmani — 在他自己中;eva — 祇是;ca — 和;santuṣṭaḥ — 完全地滿足了;tasya — 他的;kāryam — 責任;na — 並不;vidyate — 存在。</fs> 
 +
 == 譯文 == == 譯文 ==
 「然而,在自我中找到快樂,在自我中找到啟廸,而且,僅在自我中,便找到欣喜和滿足 ─ 完全的滿足:這樣的人,再無責任。 「然而,在自我中找到快樂,在自我中找到啟廸,而且,僅在自我中,便找到欣喜和滿足 ─ 完全的滿足:這樣的人,再無責任。