Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg3.22 [2024/10/13 06:24] hostbg3.22 [2024/10/19 00:23] (目前版本) host
行 1: 行 1:
-न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।+ <WRAP center box  >3 章 22 節</WRAP> 
 + 
 +न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।\\
 नानवाप्त‍मवाप्त‍व्यं वर्त एव च कर्मणि ॥ २२ ॥ नानवाप्त‍मवाप्त‍व्यं वर्त एव च कर्मणि ॥ २२ ॥
-na me pārthāsti kartavyaṁ 
-triṣu lokeṣu kiñcana 
-nānavāptam avāptavyaṁ 
-varta eva ca karmaṇi 
-== 字譯 == 
  
 +>na me pārthāsti kartavyaṁ
 +>triṣu lokeṣu kiñcana
 +>nānavāptam avāptavyaṁ
 +>varta eva ca karmaṇi
 +
 +== 字譯 ==
 <fs medium>na — 沒有;me — 我的;pārtha — 啊,彼利妲之子;asti — 有;kartavyam — 任何被指定的任務;triṣu — 在三個;lokeṣu — 恆星系統;kiñcana — 任何東西;na — 沒有;anavāptam — 缺少;avāptavyam — 去得到;varte — 從事於;eva — 的確地;ca — 還有;karmaṇi — 在一個被指定的職責中。</fs> <fs medium>na — 沒有;me — 我的;pārtha — 啊,彼利妲之子;asti — 有;kartavyam — 任何被指定的任務;triṣu — 在三個;lokeṣu — 恆星系統;kiñcana — 任何東西;na — 沒有;anavāptam — 缺少;avāptavyam — 去得到;varte — 從事於;eva — 的確地;ca — 還有;karmaṇi — 在一個被指定的職責中。</fs>
 +
 == 譯文 == == 譯文 ==
 啊,彼利妲之子,在三個恆星體系中並沒有指定給我的工作。我亦不缺少任何東西,我亦不需要得到任何東西——而仍然我在從事於工作中。  啊,彼利妲之子,在三個恆星體系中並沒有指定給我的工作。我亦不缺少任何東西,我亦不需要得到任何東西——而仍然我在從事於工作中。 
 +
 == 要旨 == == 要旨 ==
-吠陀文學這樣地描述具有至尊無上性格的神首:+<fs medium>韋達文學這樣地描述具有至尊無上性格的神首:</fs>
 >tam īśvarāṇāṁ paramaṁ maheśvaraṁ >tam īśvarāṇāṁ paramaṁ maheśvaraṁ
 >taṁ devatānāṁ paramaṁ ca daivatam >taṁ devatānāṁ paramaṁ ca daivatam
行 21: 行 26:
 >parāsya śaktir vividhaiva śrūyate >parāsya śaktir vividhaiva śrūyate
 >svā-bhāvikī jñāna-bala-kriyā ca. >svā-bhāvikī jñāna-bala-kriyā ca.
-   
-   
  
 + 
 <fs medium>「至尊的主是所有其他控制者的控制者,祂是各恆星系統領袖中最高者。每一個人都在祂控制之下。所有的生物體祇是由主委與某特定的力量;他們本身並不是至尊的。祂也是受所有半人神的崇敬和是所有指揮者的至高指揮。因此,祂是超然於所有各類的物質領袖和控制者而受所有人的崇拜。沒有人大於祂,祂是萬原之原。」 <fs medium>「至尊的主是所有其他控制者的控制者,祂是各恆星系統領袖中最高者。每一個人都在祂控制之下。所有的生物體祇是由主委與某特定的力量;他們本身並不是至尊的。祂也是受所有半人神的崇敬和是所有指揮者的至高指揮。因此,祂是超然於所有各類的物質領袖和控制者而受所有人的崇拜。沒有人大於祂,祂是萬原之原。」