Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg3.23 [2024/10/13 06:31] hostbg3.23 [2024/10/19 00:23] (目前版本) host
行 1: 行 1:
-यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।+ <WRAP center box  >3 章 23 節</WRAP> 
 + 
 + 
 +यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।\\
 मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
-yadi hy ahaṁ na varteyaṁ + 
-jātu karmaṇy atandritaḥ +>yadi hy ahaṁ na varteyaṁ 
-mama vartmānuvartante +>jātu karmaṇy atandritaḥ 
-manuṣyāḥ pārtha sarvaśaḥ+>mama vartmānuvartante 
 +>manuṣyāḥ pārtha sarvaśaḥ
  
 == 字譯 == == 字譯 ==
 <fs medium>yadi — 如果;hi — 當然;ahaṁ-我; na - 不; varteyam — 因此參與; jātu-永遠; karmaṇi-履行規定的職責; atandritaḥ — 非常小心;mama — 我的;vartma — 路徑; anuvartante-將跟隨; manusyāḥ-所有人; partha-普瑞塔之子啊; sarvaśaḥ-在所有方面。</fs> <fs medium>yadi — 如果;hi — 當然;ahaṁ-我; na - 不; varteyam — 因此參與; jātu-永遠; karmaṇi-履行規定的職責; atandritaḥ — 非常小心;mama — 我的;vartma — 路徑; anuvartante-將跟隨; manusyāḥ-所有人; partha-普瑞塔之子啊; sarvaśaḥ-在所有方面。</fs>
 +
 == 譯文 == == 譯文 ==
 「因爲啊琵莉妲之子,我不工作,肯定所有人都倣效。 「因爲啊琵莉妲之子,我不工作,肯定所有人都倣效。
- 
  
 == 要旨 == == 要旨 ==