Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.26 [2024/10/13 06:39] hostbg3.26 [2024/10/19 00:22] (目前版本) host
行 1: 行 1:
-न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।+<WRAP center box  >3 章 26 節</WRAP> 
 +न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।\\
 जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
-na buddhi-bhedaṁ janayed +>na buddhi-bhedaṁ janayed 
-ajñānāṁ karma-saṅginām +>ajñānāṁ karma-saṅginām 
-joṣayet sarva-karmāṇi +>joṣayet sarva-karmāṇi 
-vidvān yuktaḥ samācaran+>vidvān yuktaḥ samācaran
 == 字譯 == == 字譯 ==
 <fs medium>na — 不要;buddhi-bhedam — 分裂智慧;janayet — 去幹;ajñānām — 愚蠢人的;karma-saṅginām — 依附於結果性工作;joṣayet — 吻合;sarva — 所有;karmāṇi — 工作;vidvān — 有學識的人;yuktaḥ — 全部都從事於;samācaran — 執業。</fs> <fs medium>na — 不要;buddhi-bhedam — 分裂智慧;janayet — 去幹;ajñānām — 愚蠢人的;karma-saṅginām — 依附於結果性工作;joṣayet — 吻合;sarva — 所有;karmāṇi — 工作;vidvān — 有學識的人;yuktaḥ — 全部都從事於;samācaran — 執業。</fs>