Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.28 [2024/10/13 06:45] hostbg3.28 [2024/10/19 00:26] (目前版本) host
行 1: 行 1:
-तत्त्ववित्तु महाबाहो गुण +<WRAP center box  >3 章 28 節</WRAP>
-कर्मविभागयोः । +
-गुणा गुणेषु वर्तन्त इति मत्वा न सज्ज‍ते ॥ २८ ॥ +
-tattva-vit tu mahā-bāho +
-guṇa-karma-vibhāgayoḥ +
-guṇā guṇeṣu vartanta +
-iti matvā na sajjate+
  
-== 字譯 ==+तत्त्ववित्तु महाबाहो गुण कर्मविभागयोः ।\\ 
 +गुणा गुणेषु वर्तन्त इति मत्वा न सज्ज‍ते ॥ २८ ॥\\ 
 +>tattva-vit tu mahā-bāho 
 +>guṇa-karma-vibhāgayoḥ 
 +>guṇā guṇeṣu vartanta 
 +>iti matvā na sajjate
  
 +== 字譯 ==
 <fs medium>tattvavit — 知道絕對真理的人;tu — 但是;mahā-bāho — 啊,臂力強大的人;guṇa-karma — 在物質影響下工作;vibhāgayoḥ — 分別;guṇāḥ — 感官;guṇeṣu — 在感官享受中;vartante — 這樣地從事;iti — 如此;matvā — 想着;nr — 永不;sajjate — 變得依附着。</fs> <fs medium>tattvavit — 知道絕對真理的人;tu — 但是;mahā-bāho — 啊,臂力強大的人;guṇa-karma — 在物質影響下工作;vibhāgayoḥ — 分別;guṇāḥ — 感官;guṇeṣu — 在感官享受中;vartante — 這樣地從事;iti — 如此;matvā — 想着;nr — 永不;sajjate — 變得依附着。</fs>