Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.35 [2024/10/13 08:56] hostbg3.35 [2024/10/19 00:33] (目前版本) host
行 1: 行 1:
-श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।+<WRAP center box  >3 章 35 節</WRAP> 
 + 
 +श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।\\
 स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥ स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
-śreyān sva-dharmo viguṇaḥ +>śreyān sva-dharmo viguṇaḥ 
-para-dharmāt sv-anuṣṭhitāt +>para-dharmāt sv-anuṣṭhitāt 
-sva-dharme nidhanaṁ śreyaḥ +>sva-dharme nidhanaṁ śreyaḥ 
-para-dharmo bhayāvahaḥ+>para-dharmo bhayāvahaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śreyān — 遠來得好些;sva-dharmaḥ — 一個人被指定的職責;viguṇaḥ — 就算有錯誤性;para-dharmāt — 和別人的職責;svanuṣṭhitāt — 就算完美的做好;sva-dharme — 在一個人被指定的職責中;nidhanam — 破壞;śreyaḥ — 較好;para-dharmaḥ — 指定給別人的任務;bhaya-āvahaḥ — 危險。</fs> <fs medium>śreyān — 遠來得好些;sva-dharmaḥ — 一個人被指定的職責;viguṇaḥ — 就算有錯誤性;para-dharmāt — 和別人的職責;svanuṣṭhitāt — 就算完美的做好;sva-dharme — 在一個人被指定的職責中;nidhanam — 破壞;śreyaḥ — 較好;para-dharmaḥ — 指定給別人的任務;bhaya-āvahaḥ — 危險。</fs>
行 10: 行 13:
 == 譯文 == == 譯文 ==
 3.35「履行自己的賦定責任,儘管錯誤,也遠較圓滿無憾地完成别人的責任爲佳。即使在履行自己的責任時身亡,還是比履行别人的責任好,因爲,别人怎樣,自己便怎樣,這是很危險的。」 3.35「履行自己的賦定責任,儘管錯誤,也遠較圓滿無憾地完成别人的責任爲佳。即使在履行自己的責任時身亡,還是比履行别人的責任好,因爲,别人怎樣,自己便怎樣,這是很危險的。」
- 
  
 == 要旨 == == 要旨 ==