Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.37 [2024/10/13 09:01] hostbg3.37 [2024/10/19 00:39] (目前版本) host
行 1: 行 1:
-श्री भगवानुवाच +<WRAP center box  >3 章 37 節</WRAP> 
-काम एष क्रोध एष रजोगुणसमुद्भ‍वः ।+ 
 +श्री भगवानुवाचकाम एष क्रोध एष रजोगुणसमुद्भ‍वः ।\\
 महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥ महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kāma eṣa krodha eṣa +>kāma eṣa krodha eṣa 
-rajo-guṇa-samudbhavaḥ +>rajo-guṇa-samudbhavaḥ 
-mahāśano mahā-pāpmā +>mahāśano mahā-pāpmā 
-viddhy enam iha vairiṇam+>viddhy enam iha vairiṇam 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有最高性格的神首說;kāmaḥ — 慾望;eṣaḥ — 所有這些;krodhaḥ — 憤怒;eṣaḥ — 所有這些;rajo-guṇa — 熱情的型態;samudbhavaḥ — 生於;mahā-śanaḥ — 吞沒一切的;mahā-pāpmā — 罪大惡極的;viddhi — 知道;enam — 這;iha — 在物質世界中;vairiṇam — 最大的敵人。</fs> <fs medium>śrī bhagavān uvāca — 具有最高性格的神首說;kāmaḥ — 慾望;eṣaḥ — 所有這些;krodhaḥ — 憤怒;eṣaḥ — 所有這些;rajo-guṇa — 熱情的型態;samudbhavaḥ — 生於;mahā-śanaḥ — 吞沒一切的;mahā-pāpmā — 罪大惡極的;viddhi — 知道;enam — 這;iha — 在物質世界中;vairiṇam — 最大的敵人。</fs>
  
 == 譯文 == == 譯文 ==
-3.37 至尊性格神首說:「阿尊拿呀!那就是欲望,就只是欲望。欲望是靈魂與物質的情欲型態接觸而產生的,最後轉爲嗔怒。它邪惡,吞噬一切 ─ 是世界的敵人。 +至尊性格神首說:「阿尊拿呀!那就是欲望,就只是欲望。欲望是靈魂與物質的情欲型態接觸而產生的,最後轉爲嗔怒。它邪惡,吞噬一切 ─ 是世界的敵人。
  
 == 要旨 == == 要旨 ==