Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg3.42 [2024/10/13 09:12] hostbg3.42 [2024/10/19 01:14] (目前版本) host
行 1: 行 1:
-इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।+<WRAP center box  >3 章 42 節</WRAP> 
 + 
 +इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।\\
 मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥ मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
-indriyāṇi parāṇy āhur +>indriyāṇi parāṇy āhur 
-indriyebhyaḥ paraṁ manaḥ +>indriyebhyaḥ paraṁ manaḥ 
-manasas tu parā buddhir +>manasas tu parā buddhir 
-yo buddheḥ paratas tu saḥ+>yo buddheḥ paratas tu saḥ
  
 == 字譯 == == 字譯 ==
  
-indriyāṇī — 感官;parāṇi — 較高的;āhuḥ — 據說;indriyebhyaḥ — 高於感官;param — 較高;manaḥ — 心意;manasaḥ — 高於心意;tu — 還有;parā — 較高的;buddhiḥ — 智慧;yaḥ — 一個;buddheḥ — 高於智慧;parataḥ — 較高;tu — 但是;saḥ — 他。+<fs medium>indriyāṇī — 感官;parāṇi — 較高的;āhuḥ — 據說;indriyebhyaḥ — 高於感官;param — 較高;manaḥ — 心意;manasaḥ — 高於心意;tu — 還有;parā — 較高的;buddhiḥ — 智慧;yaḥ — 一個;buddheḥ — 高於智慧;parataḥ — 較高;tu — 但是;saḥ — 他。</fs>
  
 == 譯文 == == 譯文 ==