Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.12 [2024/10/13 20:54] hostbg4.12 [2024/10/19 01:49] (目前版本) host
行 1: 行 1:
-काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता ।+<WRAP center box  >4 章 12 節</WRAP> 
 + 
 +काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता ।\\
 क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
-kāṅkṣantaḥ karmaṇāṁ siddhiṁ +>kāṅkṣantaḥ karmaṇāṁ siddhiṁ 
-yajanta iha devatāḥ +>yajanta iha devatāḥ 
-kṣipraṁ hi mānuṣe loke +>kṣipraṁ hi mānuṣe loke 
-siddhir bhavati karma-jā+>siddhir bhavati karma-jā
 == 字譯 == == 字譯 ==
  
 <fs medium>kāṅkṣantaḥ — 想欲;karmaṇām — 獲利性活動的;siddhim — 完整;yajante — 舉行祭祀的崇拜;iha — 在物質世界中;devatāḥ — 半人神;kṣipram — 很快地;hi — 的確地;mānuṣe — 在人類社會中;loke — 在這個世界內;siddhiḥ bhavati — 變得成功;karmajā — 獲利性的工作者。</fs> <fs medium>kāṅkṣantaḥ — 想欲;karmaṇām — 獲利性活動的;siddhim — 完整;yajante — 舉行祭祀的崇拜;iha — 在物質世界中;devatāḥ — 半人神;kṣipram — 很快地;hi — 的確地;mānuṣe — 在人類社會中;loke — 在這個世界內;siddhiḥ bhavati — 變得成功;karmajā — 獲利性的工作者。</fs>
-== 譯文 == 
  
 +== 譯文 ==
 「人在這世上,從事業報活動,渴望成功,因此崇拜半神人。這樣,自然很快獲得成果。 「人在這世上,從事業報活動,渴望成功,因此崇拜半神人。這樣,自然很快獲得成果。