Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.14 [2024/10/13 20:58] hostbg4.14 [2024/10/19 01:54] (目前版本) host
行 1: 行 1:
-न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।+<WRAP center box  >4 章 14 節</WRAP> 
 + 
 +न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।\\
 इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥ इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥
-na māṁ karmāṇi limpanti +>na māṁ karmāṇi limpanti 
-na me karma-phale spṛhā +>na me karma-phale spṛhā 
-iti māṁ yo ’bhijānāti +>iti māṁ yo ’bhijānāti 
-karmabhir na sa badhyate+>karmabhir na sa badhyate
 == 字譯 == == 字譯 ==
  
行 11: 行 13:
 == 譯文 == == 譯文 ==
  
-14.「我不受工作影响,亦不追求活動成果。誰了解這關於我的眞理,便不受工作的業報纏擾。+「我不受工作影响,亦不追求活動成果。誰了解這關於我的眞理,便不受工作的業報纏擾。
  
 == 要旨 == == 要旨 ==