Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.16 [2024/10/13 21:06] hostbg4.16 [2024/10/19 01:57] (目前版本) host
行 1: 行 1:
-किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।+<WRAP center box  >4 章 15 節</WRAP> 
 + 
 +किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।\\
 तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १६ ॥ तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १६ ॥
-kiṁ karma kim akarmeti +>kiṁ karma kim akarmeti 
-kavayo ’py atra mohitāḥ +>kavayo ’py atra mohitāḥ 
-tat te karma pravakṣyāmi +>tat te karma pravakṣyāmi 
-yaj jñātvā mokṣyase ’śubhāt+>yaj jñātvā mokṣyase ’śubhāt
  
 == 字譯 == == 字譯 ==
行 11: 行 13:
  
 == 譯文 == == 譯文 ==
-「在決定甚麼是活動和甚麼是不活動時,即使有智慧的人也深感困 +「在決定甚麼是活動和甚麼是不活動時,即使有智慧的人也深感困惑。現在,我吿訴你,甚麼是活動,讓你知道如何遠離罪惡。
-惑。現在,我吿訴你,甚麼是活動,讓你知道如何遠離罪惡。+
  
 == 要旨 == == 要旨 ==