Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.17 [2024/10/13 21:08] hostbg4.17 [2024/10/19 01:58] (目前版本) host
行 1: 行 1:
-कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।+<WRAP center box  >4 章 16 節</WRAP> 
 + 
 +कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।\\
 अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥
-karmaṇo hy api boddhavyaṁ +>karmaṇo hy api boddhavyaṁ 
-boddhavyaṁ ca vikarmaṇaḥ +>boddhavyaṁ ca vikarmaṇaḥ 
-akarmaṇaś ca boddhavyaṁ +>akarmaṇaś ca boddhavyaṁ 
-gahanā karmaṇo gatiḥ+>gahanā karmaṇo gatiḥ
  
 == 字譯 == == 字譯 ==
- 
 <fs medium>karmaṇaḥ — 工作的制定;hi — 的確是;api — 也是;boddhavyam — 應該被明瞭;boddhavyam — 去了解;ca — 還有;vikarmaṇaḥ — 被禁止的工作;akarmaṇaḥ — 非行動;ca — 還有;boddhavyam — 應該被明瞭;gahanā — 很困難;karmaṇaḥ — 工作的制定;gatiḥ — 進入。</fs> <fs medium>karmaṇaḥ — 工作的制定;hi — 的確是;api — 也是;boddhavyam — 應該被明瞭;boddhavyam — 去了解;ca — 還有;vikarmaṇaḥ — 被禁止的工作;akarmaṇaḥ — 非行動;ca — 還有;boddhavyam — 應該被明瞭;gahanā — 很困難;karmaṇaḥ — 工作的制定;gatiḥ — 進入。</fs>