Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.18 [2024/10/13 21:10] hostbg4.18 [2024/10/19 01:59] (目前版本) host
行 1: 行 1:
-कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।+<WRAP center box  >4 章 18 節</WRAP> 
 + 
 +कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।\\
 स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥ स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
-karmaṇy akarma yaḥ paśyed +>karmaṇy akarma yaḥ paśyed 
-akarmaṇi ca karma yaḥ +>akarmaṇi ca karma yaḥ 
-sa buddhimān manuṣyeṣu +>sa buddhimān manuṣyeṣu 
-sa yuktaḥ kṛtsna-karma-kṛt +>sa yuktaḥ kṛtsna-karma-kṛt
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium> akarma — 非行動;yaḥ — 誰;paśyet — 觀察到;akarmaṇi — 在非活動中;ca — 還有;karma — 獲利性行動;yaḥ — 誰;saḥ — 他;buddhimān — 是有智慧的;manuṣyeṣu — 在人類社會中;saḥ — 他;yuktaḥ — 是處於超然的地位;kṛtsna-karma-kṛt — 雖然從事於所有的活動。</fs> <fs medium> akarma — 非行動;yaḥ — 誰;paśyet — 觀察到;akarmaṇi — 在非活動中;ca — 還有;karma — 獲利性行動;yaḥ — 誰;saḥ — 他;buddhimān — 是有智慧的;manuṣyeṣu — 在人類社會中;saḥ — 他;yuktaḥ — 是處於超然的地位;kṛtsna-karma-kṛt — 雖然從事於所有的活動。</fs>