Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.19 [2024/10/13 21:13] hostbg4.19 [2024/10/19 02:00] (目前版本) host
行 1: 行 1:
-यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।+<WRAP center box  >4 章 19 節</WRAP> 
 + 
 +यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।\\
 ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥ ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
-yasya sarve samārambhāḥ +>yasya sarve samārambhāḥ 
-kāma-saṅkalpa-varjitāḥ +>kāma-saṅkalpa-varjitāḥ 
-jñānāgni-dagdha-karmāṇaṁ +>jñānāgni-dagdha-karmāṇaṁ 
-tam āhuḥ paṇḍitaṁ budhāḥ+>tam āhuḥ paṇḍitaṁ budhāḥ
  
 == 字譯 == == 字譯 ==
行 10: 行 12:
  
 ==譯文 == ==譯文 ==
- 
 19.「不爲滿足感官而活動的人可算具有完全知識。聖者說,他是工作者,但完美知識的火焰焚化了業報活動。 19.「不爲滿足感官而活動的人可算具有完全知識。聖者說,他是工作者,但完美知識的火焰焚化了業報活動。