Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg4.23 [2024/10/13 22:03] hostbg4.23 [2024/10/19 02:03] (目前版本) host
行 1: 行 1:
-गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।+<WRAP center box  >4 章 23 節</WRAP> 
 + 
 +गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।\\
 यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
-gata-saṅgasya muktasya +>gata-saṅgasya muktasya 
-jñānāvasthita-cetasaḥ +>jñānāvasthita-cetasaḥ 
-yajñāyācarataḥ karma +>yajñāyācarataḥ karma 
-samagraṁ pravilīyate +>samagraṁ pravilīyate
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>gata-saṅgasya — 不依附於物質本性的型態;muktasya — 解脫了的;jñāna-avasthita — 處於超然性中;cetasaḥ — 這樣的智慧;yajñāya — 為了耶冉拿(Krishna);ācarataḥ — 這樣去做;karma — 工作;samagram — 總括;pravilīyate — 完全溶滙於。</fs> <fs medium>gata-saṅgasya — 不依附於物質本性的型態;muktasya — 解脫了的;jñāna-avasthita — 處於超然性中;cetasaḥ — 這樣的智慧;yajñāya — 為了耶冉拿(Krishna);ācarataḥ — 這樣去做;karma — 工作;samagram — 總括;pravilīyate — 完全溶滙於。</fs>
 +
 == 譯文 == == 譯文 ==
 「人不依附物質自然的型態,而且完全安住超然的知識中,他的工作,也全屬超然。 「人不依附物質自然的型態,而且完全安住超然的知識中,他的工作,也全屬超然。