Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.29 [2024/10/14 00:40] hostbg4.29 [2024/10/19 02:08] (目前版本) host
行 1: 行 1:
-अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । +<WRAP center box  >4 章 29 節</WRAP> 
-प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।+ 
 +अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।\\ 
 +प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।\\
 अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥
-apāne juhvati prāṇaṁ +>apāne juhvati prāṇaṁ 
-prāṇe ’pānaṁ tathāpare +>prāṇe ’pānaṁ tathāpare 
-prāṇāpāna-gatī ruddhvā +>prāṇāpāna-gatī ruddhvā 
-prāṇāyāma-parāyaṇāḥ +>prāṇāyāma-parāyaṇāḥ 
-apare niyatāhārāḥ +>apare niyatāhārāḥ 
-prāṇān prāṇeṣu juhvati +>prāṇān prāṇeṣu juhvati
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>apāne — 下氣;juhvati — 供奉;prāṇam — 上氣;prāṇe — 在上氣中;apānam — 下氣;tathā — 也好像;apare — 其他人;prāṇa — 上氣(呼氣);apāna — 下氣(吸氣);gatī — 移動;ruddhvā — 停止;prāṇāyāma — 停止所有呼吸而引至的神昏;parāyaṇāḥ — 這樣地傾向;apare — 其他人;niyata — 控制了的;āhārāḥ — 進食;prāṇān — 呼氣;prāṇeṣu — 在上氣中;juhvati — 犧牲。</fs> <fs medium>apāne — 下氣;juhvati — 供奉;prāṇam — 上氣;prāṇe — 在上氣中;apānam — 下氣;tathā — 也好像;apare — 其他人;prāṇa — 上氣(呼氣);apāna — 下氣(吸氣);gatī — 移動;ruddhvā — 停止;prāṇāyāma — 停止所有呼吸而引至的神昏;parāyaṇāḥ — 這樣地傾向;apare — 其他人;niyata — 控制了的;āhārāḥ — 進食;prāṇān — 呼氣;prāṇeṣu — 在上氣中;juhvati — 犧牲。</fs>